Declension table of ?paryeṣṭavyā

Deva

FeminineSingularDualPlural
Nominativeparyeṣṭavyā paryeṣṭavye paryeṣṭavyāḥ
Vocativeparyeṣṭavye paryeṣṭavye paryeṣṭavyāḥ
Accusativeparyeṣṭavyām paryeṣṭavye paryeṣṭavyāḥ
Instrumentalparyeṣṭavyayā paryeṣṭavyābhyām paryeṣṭavyābhiḥ
Dativeparyeṣṭavyāyai paryeṣṭavyābhyām paryeṣṭavyābhyaḥ
Ablativeparyeṣṭavyāyāḥ paryeṣṭavyābhyām paryeṣṭavyābhyaḥ
Genitiveparyeṣṭavyāyāḥ paryeṣṭavyayoḥ paryeṣṭavyānām
Locativeparyeṣṭavyāyām paryeṣṭavyayoḥ paryeṣṭavyāsu

Adverb -paryeṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria