Declension table of ?paryeṣṭavya

Deva

NeuterSingularDualPlural
Nominativeparyeṣṭavyam paryeṣṭavye paryeṣṭavyāni
Vocativeparyeṣṭavya paryeṣṭavye paryeṣṭavyāni
Accusativeparyeṣṭavyam paryeṣṭavye paryeṣṭavyāni
Instrumentalparyeṣṭavyena paryeṣṭavyābhyām paryeṣṭavyaiḥ
Dativeparyeṣṭavyāya paryeṣṭavyābhyām paryeṣṭavyebhyaḥ
Ablativeparyeṣṭavyāt paryeṣṭavyābhyām paryeṣṭavyebhyaḥ
Genitiveparyeṣṭavyasya paryeṣṭavyayoḥ paryeṣṭavyānām
Locativeparyeṣṭavye paryeṣṭavyayoḥ paryeṣṭavyeṣu

Compound paryeṣṭavya -

Adverb -paryeṣṭavyam -paryeṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria