Declension table of ?paryayaṇa

Deva

NeuterSingularDualPlural
Nominativeparyayaṇam paryayaṇe paryayaṇāni
Vocativeparyayaṇa paryayaṇe paryayaṇāni
Accusativeparyayaṇam paryayaṇe paryayaṇāni
Instrumentalparyayaṇena paryayaṇābhyām paryayaṇaiḥ
Dativeparyayaṇāya paryayaṇābhyām paryayaṇebhyaḥ
Ablativeparyayaṇāt paryayaṇābhyām paryayaṇebhyaḥ
Genitiveparyayaṇasya paryayaṇayoḥ paryayaṇānām
Locativeparyayaṇe paryayaṇayoḥ paryayaṇeṣu

Compound paryayaṇa -

Adverb -paryayaṇam -paryayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria