Declension table of ?paryavaśeṣitā

Deva

FeminineSingularDualPlural
Nominativeparyavaśeṣitā paryavaśeṣite paryavaśeṣitāḥ
Vocativeparyavaśeṣite paryavaśeṣite paryavaśeṣitāḥ
Accusativeparyavaśeṣitām paryavaśeṣite paryavaśeṣitāḥ
Instrumentalparyavaśeṣitayā paryavaśeṣitābhyām paryavaśeṣitābhiḥ
Dativeparyavaśeṣitāyai paryavaśeṣitābhyām paryavaśeṣitābhyaḥ
Ablativeparyavaśeṣitāyāḥ paryavaśeṣitābhyām paryavaśeṣitābhyaḥ
Genitiveparyavaśeṣitāyāḥ paryavaśeṣitayoḥ paryavaśeṣitānām
Locativeparyavaśeṣitāyām paryavaśeṣitayoḥ paryavaśeṣitāsu

Adverb -paryavaśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria