Declension table of ?paryavaśeṣa

Deva

MasculineSingularDualPlural
Nominativeparyavaśeṣaḥ paryavaśeṣau paryavaśeṣāḥ
Vocativeparyavaśeṣa paryavaśeṣau paryavaśeṣāḥ
Accusativeparyavaśeṣam paryavaśeṣau paryavaśeṣān
Instrumentalparyavaśeṣeṇa paryavaśeṣābhyām paryavaśeṣaiḥ paryavaśeṣebhiḥ
Dativeparyavaśeṣāya paryavaśeṣābhyām paryavaśeṣebhyaḥ
Ablativeparyavaśeṣāt paryavaśeṣābhyām paryavaśeṣebhyaḥ
Genitiveparyavaśeṣasya paryavaśeṣayoḥ paryavaśeṣāṇām
Locativeparyavaśeṣe paryavaśeṣayoḥ paryavaśeṣeṣu

Compound paryavaśeṣa -

Adverb -paryavaśeṣam -paryavaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria