Declension table of ?paryavasthita

Deva

NeuterSingularDualPlural
Nominativeparyavasthitam paryavasthite paryavasthitāni
Vocativeparyavasthita paryavasthite paryavasthitāni
Accusativeparyavasthitam paryavasthite paryavasthitāni
Instrumentalparyavasthitena paryavasthitābhyām paryavasthitaiḥ
Dativeparyavasthitāya paryavasthitābhyām paryavasthitebhyaḥ
Ablativeparyavasthitāt paryavasthitābhyām paryavasthitebhyaḥ
Genitiveparyavasthitasya paryavasthitayoḥ paryavasthitānām
Locativeparyavasthite paryavasthitayoḥ paryavasthiteṣu

Compound paryavasthita -

Adverb -paryavasthitam -paryavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria