Declension table of ?paryavasthita

Deva

MasculineSingularDualPlural
Nominativeparyavasthitaḥ paryavasthitau paryavasthitāḥ
Vocativeparyavasthita paryavasthitau paryavasthitāḥ
Accusativeparyavasthitam paryavasthitau paryavasthitān
Instrumentalparyavasthitena paryavasthitābhyām paryavasthitaiḥ paryavasthitebhiḥ
Dativeparyavasthitāya paryavasthitābhyām paryavasthitebhyaḥ
Ablativeparyavasthitāt paryavasthitābhyām paryavasthitebhyaḥ
Genitiveparyavasthitasya paryavasthitayoḥ paryavasthitānām
Locativeparyavasthite paryavasthitayoḥ paryavasthiteṣu

Compound paryavasthita -

Adverb -paryavasthitam -paryavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria