Declension table of ?paryavasthāna

Deva

NeuterSingularDualPlural
Nominativeparyavasthānam paryavasthāne paryavasthānāni
Vocativeparyavasthāna paryavasthāne paryavasthānāni
Accusativeparyavasthānam paryavasthāne paryavasthānāni
Instrumentalparyavasthānena paryavasthānābhyām paryavasthānaiḥ
Dativeparyavasthānāya paryavasthānābhyām paryavasthānebhyaḥ
Ablativeparyavasthānāt paryavasthānābhyām paryavasthānebhyaḥ
Genitiveparyavasthānasya paryavasthānayoḥ paryavasthānānām
Locativeparyavasthāne paryavasthānayoḥ paryavasthāneṣu

Compound paryavasthāna -

Adverb -paryavasthānam -paryavasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria