Declension table of ?paryavasitamati

Deva

NeuterSingularDualPlural
Nominativeparyavasitamati paryavasitamatinī paryavasitamatīni
Vocativeparyavasitamati paryavasitamatinī paryavasitamatīni
Accusativeparyavasitamati paryavasitamatinī paryavasitamatīni
Instrumentalparyavasitamatinā paryavasitamatibhyām paryavasitamatibhiḥ
Dativeparyavasitamatine paryavasitamatibhyām paryavasitamatibhyaḥ
Ablativeparyavasitamatinaḥ paryavasitamatibhyām paryavasitamatibhyaḥ
Genitiveparyavasitamatinaḥ paryavasitamatinoḥ paryavasitamatīnām
Locativeparyavasitamatini paryavasitamatinoḥ paryavasitamatiṣu

Compound paryavasitamati -

Adverb -paryavasitamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria