Declension table of ?paryavasāyinī

Deva

FeminineSingularDualPlural
Nominativeparyavasāyinī paryavasāyinyau paryavasāyinyaḥ
Vocativeparyavasāyini paryavasāyinyau paryavasāyinyaḥ
Accusativeparyavasāyinīm paryavasāyinyau paryavasāyinīḥ
Instrumentalparyavasāyinyā paryavasāyinībhyām paryavasāyinībhiḥ
Dativeparyavasāyinyai paryavasāyinībhyām paryavasāyinībhyaḥ
Ablativeparyavasāyinyāḥ paryavasāyinībhyām paryavasāyinībhyaḥ
Genitiveparyavasāyinyāḥ paryavasāyinyoḥ paryavasāyinīnām
Locativeparyavasāyinyām paryavasāyinyoḥ paryavasāyinīṣu

Compound paryavasāyini - paryavasāyinī -

Adverb -paryavasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria