Declension table of ?paryavasāya

Deva

NeuterSingularDualPlural
Nominativeparyavasāyam paryavasāye paryavasāyāni
Vocativeparyavasāya paryavasāye paryavasāyāni
Accusativeparyavasāyam paryavasāye paryavasāyāni
Instrumentalparyavasāyena paryavasāyābhyām paryavasāyaiḥ
Dativeparyavasāyāya paryavasāyābhyām paryavasāyebhyaḥ
Ablativeparyavasāyāt paryavasāyābhyām paryavasāyebhyaḥ
Genitiveparyavasāyasya paryavasāyayoḥ paryavasāyānām
Locativeparyavasāye paryavasāyayoḥ paryavasāyeṣu

Compound paryavasāya -

Adverb -paryavasāyam -paryavasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria