Declension table of ?paryavasāya

Deva

MasculineSingularDualPlural
Nominativeparyavasāyaḥ paryavasāyau paryavasāyāḥ
Vocativeparyavasāya paryavasāyau paryavasāyāḥ
Accusativeparyavasāyam paryavasāyau paryavasāyān
Instrumentalparyavasāyena paryavasāyābhyām paryavasāyaiḥ paryavasāyebhiḥ
Dativeparyavasāyāya paryavasāyābhyām paryavasāyebhyaḥ
Ablativeparyavasāyāt paryavasāyābhyām paryavasāyebhyaḥ
Genitiveparyavasāyasya paryavasāyayoḥ paryavasāyānām
Locativeparyavasāye paryavasāyayoḥ paryavasāyeṣu

Compound paryavasāya -

Adverb -paryavasāyam -paryavasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria