Declension table of ?paryavasānikā

Deva

FeminineSingularDualPlural
Nominativeparyavasānikā paryavasānike paryavasānikāḥ
Vocativeparyavasānike paryavasānike paryavasānikāḥ
Accusativeparyavasānikām paryavasānike paryavasānikāḥ
Instrumentalparyavasānikayā paryavasānikābhyām paryavasānikābhiḥ
Dativeparyavasānikāyai paryavasānikābhyām paryavasānikābhyaḥ
Ablativeparyavasānikāyāḥ paryavasānikābhyām paryavasānikābhyaḥ
Genitiveparyavasānikāyāḥ paryavasānikayoḥ paryavasānikānām
Locativeparyavasānikāyām paryavasānikayoḥ paryavasānikāsu

Adverb -paryavasānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria