Declension table of ?paryavasānika

Deva

NeuterSingularDualPlural
Nominativeparyavasānikam paryavasānike paryavasānikāni
Vocativeparyavasānika paryavasānike paryavasānikāni
Accusativeparyavasānikam paryavasānike paryavasānikāni
Instrumentalparyavasānikena paryavasānikābhyām paryavasānikaiḥ
Dativeparyavasānikāya paryavasānikābhyām paryavasānikebhyaḥ
Ablativeparyavasānikāt paryavasānikābhyām paryavasānikebhyaḥ
Genitiveparyavasānikasya paryavasānikayoḥ paryavasānikānām
Locativeparyavasānike paryavasānikayoḥ paryavasānikeṣu

Compound paryavasānika -

Adverb -paryavasānikam -paryavasānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria