Declension table of ?paryavasānika

Deva

MasculineSingularDualPlural
Nominativeparyavasānikaḥ paryavasānikau paryavasānikāḥ
Vocativeparyavasānika paryavasānikau paryavasānikāḥ
Accusativeparyavasānikam paryavasānikau paryavasānikān
Instrumentalparyavasānikena paryavasānikābhyām paryavasānikaiḥ paryavasānikebhiḥ
Dativeparyavasānikāya paryavasānikābhyām paryavasānikebhyaḥ
Ablativeparyavasānikāt paryavasānikābhyām paryavasānikebhyaḥ
Genitiveparyavasānikasya paryavasānikayoḥ paryavasānikānām
Locativeparyavasānike paryavasānikayoḥ paryavasānikeṣu

Compound paryavasānika -

Adverb -paryavasānikam -paryavasānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria