Declension table of ?paryavapanna

Deva

NeuterSingularDualPlural
Nominativeparyavapannam paryavapanne paryavapannāni
Vocativeparyavapanna paryavapanne paryavapannāni
Accusativeparyavapannam paryavapanne paryavapannāni
Instrumentalparyavapannena paryavapannābhyām paryavapannaiḥ
Dativeparyavapannāya paryavapannābhyām paryavapannebhyaḥ
Ablativeparyavapannāt paryavapannābhyām paryavapannebhyaḥ
Genitiveparyavapannasya paryavapannayoḥ paryavapannānām
Locativeparyavapanne paryavapannayoḥ paryavapanneṣu

Compound paryavapanna -

Adverb -paryavapannam -paryavapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria