Declension table of ?paryavapanna

Deva

MasculineSingularDualPlural
Nominativeparyavapannaḥ paryavapannau paryavapannāḥ
Vocativeparyavapanna paryavapannau paryavapannāḥ
Accusativeparyavapannam paryavapannau paryavapannān
Instrumentalparyavapannena paryavapannābhyām paryavapannaiḥ paryavapannebhiḥ
Dativeparyavapannāya paryavapannābhyām paryavapannebhyaḥ
Ablativeparyavapannāt paryavapannābhyām paryavapannebhyaḥ
Genitiveparyavapannasya paryavapannayoḥ paryavapannānām
Locativeparyavapanne paryavapannayoḥ paryavapanneṣu

Compound paryavapanna -

Adverb -paryavapannam -paryavapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria