Declension table of ?paryavapādyā

Deva

FeminineSingularDualPlural
Nominativeparyavapādyā paryavapādye paryavapādyāḥ
Vocativeparyavapādye paryavapādye paryavapādyāḥ
Accusativeparyavapādyām paryavapādye paryavapādyāḥ
Instrumentalparyavapādyayā paryavapādyābhyām paryavapādyābhiḥ
Dativeparyavapādyāyai paryavapādyābhyām paryavapādyābhyaḥ
Ablativeparyavapādyāyāḥ paryavapādyābhyām paryavapādyābhyaḥ
Genitiveparyavapādyāyāḥ paryavapādyayoḥ paryavapādyānām
Locativeparyavapādyāyām paryavapādyayoḥ paryavapādyāsu

Adverb -paryavapādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria