Declension table of ?paryavapādya

Deva

NeuterSingularDualPlural
Nominativeparyavapādyam paryavapādye paryavapādyāni
Vocativeparyavapādya paryavapādye paryavapādyāni
Accusativeparyavapādyam paryavapādye paryavapādyāni
Instrumentalparyavapādyena paryavapādyābhyām paryavapādyaiḥ
Dativeparyavapādyāya paryavapādyābhyām paryavapādyebhyaḥ
Ablativeparyavapādyāt paryavapādyābhyām paryavapādyebhyaḥ
Genitiveparyavapādyasya paryavapādyayoḥ paryavapādyānām
Locativeparyavapādye paryavapādyayoḥ paryavapādyeṣu

Compound paryavapādya -

Adverb -paryavapādyam -paryavapādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria