Declension table of ?paryavapāda

Deva

MasculineSingularDualPlural
Nominativeparyavapādaḥ paryavapādau paryavapādāḥ
Vocativeparyavapāda paryavapādau paryavapādāḥ
Accusativeparyavapādam paryavapādau paryavapādān
Instrumentalparyavapādena paryavapādābhyām paryavapādaiḥ paryavapādebhiḥ
Dativeparyavapādāya paryavapādābhyām paryavapādebhyaḥ
Ablativeparyavapādāt paryavapādābhyām paryavapādebhyaḥ
Genitiveparyavapādasya paryavapādayoḥ paryavapādānām
Locativeparyavapāde paryavapādayoḥ paryavapādeṣu

Compound paryavapāda -

Adverb -paryavapādam -paryavapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria