Declension table of ?paryavanaddha

Deva

NeuterSingularDualPlural
Nominativeparyavanaddham paryavanaddhe paryavanaddhāni
Vocativeparyavanaddha paryavanaddhe paryavanaddhāni
Accusativeparyavanaddham paryavanaddhe paryavanaddhāni
Instrumentalparyavanaddhena paryavanaddhābhyām paryavanaddhaiḥ
Dativeparyavanaddhāya paryavanaddhābhyām paryavanaddhebhyaḥ
Ablativeparyavanaddhāt paryavanaddhābhyām paryavanaddhebhyaḥ
Genitiveparyavanaddhasya paryavanaddhayoḥ paryavanaddhānām
Locativeparyavanaddhe paryavanaddhayoḥ paryavanaddheṣu

Compound paryavanaddha -

Adverb -paryavanaddham -paryavanaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria