Declension table of ?paryavanaddha

Deva

MasculineSingularDualPlural
Nominativeparyavanaddhaḥ paryavanaddhau paryavanaddhāḥ
Vocativeparyavanaddha paryavanaddhau paryavanaddhāḥ
Accusativeparyavanaddham paryavanaddhau paryavanaddhān
Instrumentalparyavanaddhena paryavanaddhābhyām paryavanaddhaiḥ paryavanaddhebhiḥ
Dativeparyavanaddhāya paryavanaddhābhyām paryavanaddhebhyaḥ
Ablativeparyavanaddhāt paryavanaddhābhyām paryavanaddhebhyaḥ
Genitiveparyavanaddhasya paryavanaddhayoḥ paryavanaddhānām
Locativeparyavanaddhe paryavanaddhayoḥ paryavanaddheṣu

Compound paryavanaddha -

Adverb -paryavanaddham -paryavanaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria