Declension table of ?paryavadātaśruta

Deva

NeuterSingularDualPlural
Nominativeparyavadātaśrutam paryavadātaśrute paryavadātaśrutāni
Vocativeparyavadātaśruta paryavadātaśrute paryavadātaśrutāni
Accusativeparyavadātaśrutam paryavadātaśrute paryavadātaśrutāni
Instrumentalparyavadātaśrutena paryavadātaśrutābhyām paryavadātaśrutaiḥ
Dativeparyavadātaśrutāya paryavadātaśrutābhyām paryavadātaśrutebhyaḥ
Ablativeparyavadātaśrutāt paryavadātaśrutābhyām paryavadātaśrutebhyaḥ
Genitiveparyavadātaśrutasya paryavadātaśrutayoḥ paryavadātaśrutānām
Locativeparyavadātaśrute paryavadātaśrutayoḥ paryavadātaśruteṣu

Compound paryavadātaśruta -

Adverb -paryavadātaśrutam -paryavadātaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria