Declension table of ?paryavadātaśruta

Deva

MasculineSingularDualPlural
Nominativeparyavadātaśrutaḥ paryavadātaśrutau paryavadātaśrutāḥ
Vocativeparyavadātaśruta paryavadātaśrutau paryavadātaśrutāḥ
Accusativeparyavadātaśrutam paryavadātaśrutau paryavadātaśrutān
Instrumentalparyavadātaśrutena paryavadātaśrutābhyām paryavadātaśrutaiḥ paryavadātaśrutebhiḥ
Dativeparyavadātaśrutāya paryavadātaśrutābhyām paryavadātaśrutebhyaḥ
Ablativeparyavadātaśrutāt paryavadātaśrutābhyām paryavadātaśrutebhyaḥ
Genitiveparyavadātaśrutasya paryavadātaśrutayoḥ paryavadātaśrutānām
Locativeparyavadātaśrute paryavadātaśrutayoḥ paryavadātaśruteṣu

Compound paryavadātaśruta -

Adverb -paryavadātaśrutam -paryavadātaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria