Declension table of ?paryavadātatva

Deva

NeuterSingularDualPlural
Nominativeparyavadātatvam paryavadātatve paryavadātatvāni
Vocativeparyavadātatva paryavadātatve paryavadātatvāni
Accusativeparyavadātatvam paryavadātatve paryavadātatvāni
Instrumentalparyavadātatvena paryavadātatvābhyām paryavadātatvaiḥ
Dativeparyavadātatvāya paryavadātatvābhyām paryavadātatvebhyaḥ
Ablativeparyavadātatvāt paryavadātatvābhyām paryavadātatvebhyaḥ
Genitiveparyavadātatvasya paryavadātatvayoḥ paryavadātatvānām
Locativeparyavadātatve paryavadātatvayoḥ paryavadātatveṣu

Compound paryavadātatva -

Adverb -paryavadātatvam -paryavadātatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria