Declension table of ?paryavadāta

Deva

NeuterSingularDualPlural
Nominativeparyavadātam paryavadāte paryavadātāni
Vocativeparyavadāta paryavadāte paryavadātāni
Accusativeparyavadātam paryavadāte paryavadātāni
Instrumentalparyavadātena paryavadātābhyām paryavadātaiḥ
Dativeparyavadātāya paryavadātābhyām paryavadātebhyaḥ
Ablativeparyavadātāt paryavadātābhyām paryavadātebhyaḥ
Genitiveparyavadātasya paryavadātayoḥ paryavadātānām
Locativeparyavadāte paryavadātayoḥ paryavadāteṣu

Compound paryavadāta -

Adverb -paryavadātam -paryavadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria