Declension table of ?paryavadāta

Deva

MasculineSingularDualPlural
Nominativeparyavadātaḥ paryavadātau paryavadātāḥ
Vocativeparyavadāta paryavadātau paryavadātāḥ
Accusativeparyavadātam paryavadātau paryavadātān
Instrumentalparyavadātena paryavadātābhyām paryavadātaiḥ paryavadātebhiḥ
Dativeparyavadātāya paryavadātābhyām paryavadātebhyaḥ
Ablativeparyavadātāt paryavadātābhyām paryavadātebhyaḥ
Genitiveparyavadātasya paryavadātayoḥ paryavadātānām
Locativeparyavadāte paryavadātayoḥ paryavadāteṣu

Compound paryavadāta -

Adverb -paryavadātam -paryavadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria