Declension table of ?paryavaṣṭabdha

Deva

NeuterSingularDualPlural
Nominativeparyavaṣṭabdham paryavaṣṭabdhe paryavaṣṭabdhāni
Vocativeparyavaṣṭabdha paryavaṣṭabdhe paryavaṣṭabdhāni
Accusativeparyavaṣṭabdham paryavaṣṭabdhe paryavaṣṭabdhāni
Instrumentalparyavaṣṭabdhena paryavaṣṭabdhābhyām paryavaṣṭabdhaiḥ
Dativeparyavaṣṭabdhāya paryavaṣṭabdhābhyām paryavaṣṭabdhebhyaḥ
Ablativeparyavaṣṭabdhāt paryavaṣṭabdhābhyām paryavaṣṭabdhebhyaḥ
Genitiveparyavaṣṭabdhasya paryavaṣṭabdhayoḥ paryavaṣṭabdhānām
Locativeparyavaṣṭabdhe paryavaṣṭabdhayoḥ paryavaṣṭabdheṣu

Compound paryavaṣṭabdha -

Adverb -paryavaṣṭabdham -paryavaṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria