Declension table of ?paryavaṣṭabdha

Deva

MasculineSingularDualPlural
Nominativeparyavaṣṭabdhaḥ paryavaṣṭabdhau paryavaṣṭabdhāḥ
Vocativeparyavaṣṭabdha paryavaṣṭabdhau paryavaṣṭabdhāḥ
Accusativeparyavaṣṭabdham paryavaṣṭabdhau paryavaṣṭabdhān
Instrumentalparyavaṣṭabdhena paryavaṣṭabdhābhyām paryavaṣṭabdhaiḥ paryavaṣṭabdhebhiḥ
Dativeparyavaṣṭabdhāya paryavaṣṭabdhābhyām paryavaṣṭabdhebhyaḥ
Ablativeparyavaṣṭabdhāt paryavaṣṭabdhābhyām paryavaṣṭabdhebhyaḥ
Genitiveparyavaṣṭabdhasya paryavaṣṭabdhayoḥ paryavaṣṭabdhānām
Locativeparyavaṣṭabdhe paryavaṣṭabdhayoḥ paryavaṣṭabdheṣu

Compound paryavaṣṭabdha -

Adverb -paryavaṣṭabdham -paryavaṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria