Declension table of ?paryastikākṛti_ā

Deva

FeminineSingularDualPlural
Nominativeparyastikākṛti_ā paryastikākṛti_e paryastikākṛti_āḥ
Vocativeparyastikākṛti_e paryastikākṛti_e paryastikākṛti_āḥ
Accusativeparyastikākṛti_ām paryastikākṛti_e paryastikākṛti_āḥ
Instrumentalparyastikākṛti_ayā paryastikākṛti_ābhyām paryastikākṛti_ābhiḥ
Dativeparyastikākṛti_āyai paryastikākṛti_ābhyām paryastikākṛti_ābhyaḥ
Ablativeparyastikākṛti_āyāḥ paryastikākṛti_ābhyām paryastikākṛti_ābhyaḥ
Genitiveparyastikākṛti_āyāḥ paryastikākṛti_ayoḥ paryastikākṛti_ānām
Locativeparyastikākṛti_āyām paryastikākṛti_ayoḥ paryastikākṛti_āsu

Adverb -paryastikākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria