Declension table of ?paryastikākṛti

Deva

NeuterSingularDualPlural
Nominativeparyastikākṛti paryastikākṛtinī paryastikākṛtīni
Vocativeparyastikākṛti paryastikākṛtinī paryastikākṛtīni
Accusativeparyastikākṛti paryastikākṛtinī paryastikākṛtīni
Instrumentalparyastikākṛtinā paryastikākṛtibhyām paryastikākṛtibhiḥ
Dativeparyastikākṛtine paryastikākṛtibhyām paryastikākṛtibhyaḥ
Ablativeparyastikākṛtinaḥ paryastikākṛtibhyām paryastikākṛtibhyaḥ
Genitiveparyastikākṛtinaḥ paryastikākṛtinoḥ paryastikākṛtīnām
Locativeparyastikākṛtini paryastikākṛtinoḥ paryastikākṛtiṣu

Compound paryastikākṛti -

Adverb -paryastikākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria