Declension table of ?paryastavilocana

Deva

NeuterSingularDualPlural
Nominativeparyastavilocanam paryastavilocane paryastavilocanāni
Vocativeparyastavilocana paryastavilocane paryastavilocanāni
Accusativeparyastavilocanam paryastavilocane paryastavilocanāni
Instrumentalparyastavilocanena paryastavilocanābhyām paryastavilocanaiḥ
Dativeparyastavilocanāya paryastavilocanābhyām paryastavilocanebhyaḥ
Ablativeparyastavilocanāt paryastavilocanābhyām paryastavilocanebhyaḥ
Genitiveparyastavilocanasya paryastavilocanayoḥ paryastavilocanānām
Locativeparyastavilocane paryastavilocanayoḥ paryastavilocaneṣu

Compound paryastavilocana -

Adverb -paryastavilocanam -paryastavilocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria