Declension table of ?paryastavilocana

Deva

MasculineSingularDualPlural
Nominativeparyastavilocanaḥ paryastavilocanau paryastavilocanāḥ
Vocativeparyastavilocana paryastavilocanau paryastavilocanāḥ
Accusativeparyastavilocanam paryastavilocanau paryastavilocanān
Instrumentalparyastavilocanena paryastavilocanābhyām paryastavilocanaiḥ paryastavilocanebhiḥ
Dativeparyastavilocanāya paryastavilocanābhyām paryastavilocanebhyaḥ
Ablativeparyastavilocanāt paryastavilocanābhyām paryastavilocanebhyaḥ
Genitiveparyastavilocanasya paryastavilocanayoḥ paryastavilocanānām
Locativeparyastavilocane paryastavilocanayoḥ paryastavilocaneṣu

Compound paryastavilocana -

Adverb -paryastavilocanam -paryastavilocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria