Declension table of ?paryastavatā

Deva

FeminineSingularDualPlural
Nominativeparyastavatā paryastavate paryastavatāḥ
Vocativeparyastavate paryastavate paryastavatāḥ
Accusativeparyastavatām paryastavate paryastavatāḥ
Instrumentalparyastavatayā paryastavatābhyām paryastavatābhiḥ
Dativeparyastavatāyai paryastavatābhyām paryastavatābhyaḥ
Ablativeparyastavatāyāḥ paryastavatābhyām paryastavatābhyaḥ
Genitiveparyastavatāyāḥ paryastavatayoḥ paryastavatānām
Locativeparyastavatāyām paryastavatayoḥ paryastavatāsu

Adverb -paryastavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria