Declension table of ?paryastavat

Deva

MasculineSingularDualPlural
Nominativeparyastavān paryastavantau paryastavantaḥ
Vocativeparyastavan paryastavantau paryastavantaḥ
Accusativeparyastavantam paryastavantau paryastavataḥ
Instrumentalparyastavatā paryastavadbhyām paryastavadbhiḥ
Dativeparyastavate paryastavadbhyām paryastavadbhyaḥ
Ablativeparyastavataḥ paryastavadbhyām paryastavadbhyaḥ
Genitiveparyastavataḥ paryastavatoḥ paryastavatām
Locativeparyastavati paryastavatoḥ paryastavatsu

Compound paryastavat -

Adverb -paryastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria