Declension table of ?paryastā

Deva

FeminineSingularDualPlural
Nominativeparyastā paryaste paryastāḥ
Vocativeparyaste paryaste paryastāḥ
Accusativeparyastām paryaste paryastāḥ
Instrumentalparyastayā paryastābhyām paryastābhiḥ
Dativeparyastāyai paryastābhyām paryastābhyaḥ
Ablativeparyastāyāḥ paryastābhyām paryastābhyaḥ
Genitiveparyastāyāḥ paryastayoḥ paryastānām
Locativeparyastāyām paryastayoḥ paryastāsu

Adverb -paryastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria