Declension table of ?paryantikā

Deva

FeminineSingularDualPlural
Nominativeparyantikā paryantike paryantikāḥ
Vocativeparyantike paryantike paryantikāḥ
Accusativeparyantikām paryantike paryantikāḥ
Instrumentalparyantikayā paryantikābhyām paryantikābhiḥ
Dativeparyantikāyai paryantikābhyām paryantikābhyaḥ
Ablativeparyantikāyāḥ paryantikābhyām paryantikābhyaḥ
Genitiveparyantikāyāḥ paryantikayoḥ paryantikānām
Locativeparyantikāyām paryantikayoḥ paryantikāsu

Adverb -paryantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria