Declension table of ?paryantīkṛta

Deva

NeuterSingularDualPlural
Nominativeparyantīkṛtam paryantīkṛte paryantīkṛtāni
Vocativeparyantīkṛta paryantīkṛte paryantīkṛtāni
Accusativeparyantīkṛtam paryantīkṛte paryantīkṛtāni
Instrumentalparyantīkṛtena paryantīkṛtābhyām paryantīkṛtaiḥ
Dativeparyantīkṛtāya paryantīkṛtābhyām paryantīkṛtebhyaḥ
Ablativeparyantīkṛtāt paryantīkṛtābhyām paryantīkṛtebhyaḥ
Genitiveparyantīkṛtasya paryantīkṛtayoḥ paryantīkṛtānām
Locativeparyantīkṛte paryantīkṛtayoḥ paryantīkṛteṣu

Compound paryantīkṛta -

Adverb -paryantīkṛtam -paryantīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria