Declension table of ?paryantastha

Deva

MasculineSingularDualPlural
Nominativeparyantasthaḥ paryantasthau paryantasthāḥ
Vocativeparyantastha paryantasthau paryantasthāḥ
Accusativeparyantastham paryantasthau paryantasthān
Instrumentalparyantasthena paryantasthābhyām paryantasthaiḥ paryantasthebhiḥ
Dativeparyantasthāya paryantasthābhyām paryantasthebhyaḥ
Ablativeparyantasthāt paryantasthābhyām paryantasthebhyaḥ
Genitiveparyantasthasya paryantasthayoḥ paryantasthānām
Locativeparyantasthe paryantasthayoḥ paryantastheṣu

Compound paryantastha -

Adverb -paryantastham -paryantasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria