Declension table of ?paryantasaṃsthitā

Deva

FeminineSingularDualPlural
Nominativeparyantasaṃsthitā paryantasaṃsthite paryantasaṃsthitāḥ
Vocativeparyantasaṃsthite paryantasaṃsthite paryantasaṃsthitāḥ
Accusativeparyantasaṃsthitām paryantasaṃsthite paryantasaṃsthitāḥ
Instrumentalparyantasaṃsthitayā paryantasaṃsthitābhyām paryantasaṃsthitābhiḥ
Dativeparyantasaṃsthitāyai paryantasaṃsthitābhyām paryantasaṃsthitābhyaḥ
Ablativeparyantasaṃsthitāyāḥ paryantasaṃsthitābhyām paryantasaṃsthitābhyaḥ
Genitiveparyantasaṃsthitāyāḥ paryantasaṃsthitayoḥ paryantasaṃsthitānām
Locativeparyantasaṃsthitāyām paryantasaṃsthitayoḥ paryantasaṃsthitāsu

Adverb -paryantasaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria