Declension table of ?paryantasaṃsthita

Deva

NeuterSingularDualPlural
Nominativeparyantasaṃsthitam paryantasaṃsthite paryantasaṃsthitāni
Vocativeparyantasaṃsthita paryantasaṃsthite paryantasaṃsthitāni
Accusativeparyantasaṃsthitam paryantasaṃsthite paryantasaṃsthitāni
Instrumentalparyantasaṃsthitena paryantasaṃsthitābhyām paryantasaṃsthitaiḥ
Dativeparyantasaṃsthitāya paryantasaṃsthitābhyām paryantasaṃsthitebhyaḥ
Ablativeparyantasaṃsthitāt paryantasaṃsthitābhyām paryantasaṃsthitebhyaḥ
Genitiveparyantasaṃsthitasya paryantasaṃsthitayoḥ paryantasaṃsthitānām
Locativeparyantasaṃsthite paryantasaṃsthitayoḥ paryantasaṃsthiteṣu

Compound paryantasaṃsthita -

Adverb -paryantasaṃsthitam -paryantasaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria