Declension table of ?paryantadeśa

Deva

MasculineSingularDualPlural
Nominativeparyantadeśaḥ paryantadeśau paryantadeśāḥ
Vocativeparyantadeśa paryantadeśau paryantadeśāḥ
Accusativeparyantadeśam paryantadeśau paryantadeśān
Instrumentalparyantadeśena paryantadeśābhyām paryantadeśaiḥ paryantadeśebhiḥ
Dativeparyantadeśāya paryantadeśābhyām paryantadeśebhyaḥ
Ablativeparyantadeśāt paryantadeśābhyām paryantadeśebhyaḥ
Genitiveparyantadeśasya paryantadeśayoḥ paryantadeśānām
Locativeparyantadeśe paryantadeśayoḥ paryantadeśeṣu

Compound paryantadeśa -

Adverb -paryantadeśam -paryantadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria