Declension table of ?paryantabhū

Deva

FeminineSingularDualPlural
Nominativeparyantabhūḥ paryantabhuvau paryantabhuvaḥ
Vocativeparyantabhūḥ paryantabhu paryantabhuvau paryantabhuvaḥ
Accusativeparyantabhuvam paryantabhuvau paryantabhuvaḥ
Instrumentalparyantabhuvā paryantabhūbhyām paryantabhūbhiḥ
Dativeparyantabhuvai paryantabhuve paryantabhūbhyām paryantabhūbhyaḥ
Ablativeparyantabhuvāḥ paryantabhuvaḥ paryantabhūbhyām paryantabhūbhyaḥ
Genitiveparyantabhuvāḥ paryantabhuvaḥ paryantabhuvoḥ paryantabhūnām paryantabhuvām
Locativeparyantabhuvi paryantabhuvām paryantabhuvoḥ paryantabhūṣu

Compound paryantabhū -

Adverb -paryantabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria