Declension table of ?paryantā

Deva

FeminineSingularDualPlural
Nominativeparyantā paryante paryantāḥ
Vocativeparyante paryante paryantāḥ
Accusativeparyantām paryante paryantāḥ
Instrumentalparyantayā paryantābhyām paryantābhiḥ
Dativeparyantāyai paryantābhyām paryantābhyaḥ
Ablativeparyantāyāḥ paryantābhyām paryantābhyaḥ
Genitiveparyantāyāḥ paryantayoḥ paryantānām
Locativeparyantāyām paryantayoḥ paryantāsu

Adverb -paryantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria