Declension table of ?paryagnikriyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparyagnikriyamāṇā paryagnikriyamāṇe paryagnikriyamāṇāḥ
Vocativeparyagnikriyamāṇe paryagnikriyamāṇe paryagnikriyamāṇāḥ
Accusativeparyagnikriyamāṇām paryagnikriyamāṇe paryagnikriyamāṇāḥ
Instrumentalparyagnikriyamāṇayā paryagnikriyamāṇābhyām paryagnikriyamāṇābhiḥ
Dativeparyagnikriyamāṇāyai paryagnikriyamāṇābhyām paryagnikriyamāṇābhyaḥ
Ablativeparyagnikriyamāṇāyāḥ paryagnikriyamāṇābhyām paryagnikriyamāṇābhyaḥ
Genitiveparyagnikriyamāṇāyāḥ paryagnikriyamāṇayoḥ paryagnikriyamāṇānām
Locativeparyagnikriyamāṇāyām paryagnikriyamāṇayoḥ paryagnikriyamāṇāsu

Adverb -paryagnikriyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria