Declension table of ?paryagnikartṛ

Deva

MasculineSingularDualPlural
Nominativeparyagnikartā paryagnikartārau paryagnikartāraḥ
Vocativeparyagnikartaḥ paryagnikartārau paryagnikartāraḥ
Accusativeparyagnikartāram paryagnikartārau paryagnikartṝn
Instrumentalparyagnikartrā paryagnikartṛbhyām paryagnikartṛbhiḥ
Dativeparyagnikartre paryagnikartṛbhyām paryagnikartṛbhyaḥ
Ablativeparyagnikartuḥ paryagnikartṛbhyām paryagnikartṛbhyaḥ
Genitiveparyagnikartuḥ paryagnikartroḥ paryagnikartṝṇām
Locativeparyagnikartari paryagnikartroḥ paryagnikartṛṣu

Compound paryagnikartṛ -

Adverb -paryagnikartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria