Declension table of ?paryagnikaraṇīya

Deva

NeuterSingularDualPlural
Nominativeparyagnikaraṇīyam paryagnikaraṇīye paryagnikaraṇīyāni
Vocativeparyagnikaraṇīya paryagnikaraṇīye paryagnikaraṇīyāni
Accusativeparyagnikaraṇīyam paryagnikaraṇīye paryagnikaraṇīyāni
Instrumentalparyagnikaraṇīyena paryagnikaraṇīyābhyām paryagnikaraṇīyaiḥ
Dativeparyagnikaraṇīyāya paryagnikaraṇīyābhyām paryagnikaraṇīyebhyaḥ
Ablativeparyagnikaraṇīyāt paryagnikaraṇīyābhyām paryagnikaraṇīyebhyaḥ
Genitiveparyagnikaraṇīyasya paryagnikaraṇīyayoḥ paryagnikaraṇīyānām
Locativeparyagnikaraṇīye paryagnikaraṇīyayoḥ paryagnikaraṇīyeṣu

Compound paryagnikaraṇīya -

Adverb -paryagnikaraṇīyam -paryagnikaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria