Declension table of ?paryagnikaraṇīya

Deva

MasculineSingularDualPlural
Nominativeparyagnikaraṇīyaḥ paryagnikaraṇīyau paryagnikaraṇīyāḥ
Vocativeparyagnikaraṇīya paryagnikaraṇīyau paryagnikaraṇīyāḥ
Accusativeparyagnikaraṇīyam paryagnikaraṇīyau paryagnikaraṇīyān
Instrumentalparyagnikaraṇīyena paryagnikaraṇīyābhyām paryagnikaraṇīyaiḥ paryagnikaraṇīyebhiḥ
Dativeparyagnikaraṇīyāya paryagnikaraṇīyābhyām paryagnikaraṇīyebhyaḥ
Ablativeparyagnikaraṇīyāt paryagnikaraṇīyābhyām paryagnikaraṇīyebhyaḥ
Genitiveparyagnikaraṇīyasya paryagnikaraṇīyayoḥ paryagnikaraṇīyānām
Locativeparyagnikaraṇīye paryagnikaraṇīyayoḥ paryagnikaraṇīyeṣu

Compound paryagnikaraṇīya -

Adverb -paryagnikaraṇīyam -paryagnikaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria