Declension table of ?paryaṅkikā

Deva

FeminineSingularDualPlural
Nominativeparyaṅkikā paryaṅkike paryaṅkikāḥ
Vocativeparyaṅkike paryaṅkike paryaṅkikāḥ
Accusativeparyaṅkikām paryaṅkike paryaṅkikāḥ
Instrumentalparyaṅkikayā paryaṅkikābhyām paryaṅkikābhiḥ
Dativeparyaṅkikāyai paryaṅkikābhyām paryaṅkikābhyaḥ
Ablativeparyaṅkikāyāḥ paryaṅkikābhyām paryaṅkikābhyaḥ
Genitiveparyaṅkikāyāḥ paryaṅkikayoḥ paryaṅkikāṇām
Locativeparyaṅkikāyām paryaṅkikayoḥ paryaṅkikāsu

Adverb -paryaṅkikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria