Declension table of ?paryaṅkīkṛta

Deva

NeuterSingularDualPlural
Nominativeparyaṅkīkṛtam paryaṅkīkṛte paryaṅkīkṛtāni
Vocativeparyaṅkīkṛta paryaṅkīkṛte paryaṅkīkṛtāni
Accusativeparyaṅkīkṛtam paryaṅkīkṛte paryaṅkīkṛtāni
Instrumentalparyaṅkīkṛtena paryaṅkīkṛtābhyām paryaṅkīkṛtaiḥ
Dativeparyaṅkīkṛtāya paryaṅkīkṛtābhyām paryaṅkīkṛtebhyaḥ
Ablativeparyaṅkīkṛtāt paryaṅkīkṛtābhyām paryaṅkīkṛtebhyaḥ
Genitiveparyaṅkīkṛtasya paryaṅkīkṛtayoḥ paryaṅkīkṛtānām
Locativeparyaṅkīkṛte paryaṅkīkṛtayoḥ paryaṅkīkṛteṣu

Compound paryaṅkīkṛta -

Adverb -paryaṅkīkṛtam -paryaṅkīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria